Declension table of ?parārthaniṣṭha

Deva

NeuterSingularDualPlural
Nominativeparārthaniṣṭham parārthaniṣṭhe parārthaniṣṭhāni
Vocativeparārthaniṣṭha parārthaniṣṭhe parārthaniṣṭhāni
Accusativeparārthaniṣṭham parārthaniṣṭhe parārthaniṣṭhāni
Instrumentalparārthaniṣṭhena parārthaniṣṭhābhyām parārthaniṣṭhaiḥ
Dativeparārthaniṣṭhāya parārthaniṣṭhābhyām parārthaniṣṭhebhyaḥ
Ablativeparārthaniṣṭhāt parārthaniṣṭhābhyām parārthaniṣṭhebhyaḥ
Genitiveparārthaniṣṭhasya parārthaniṣṭhayoḥ parārthaniṣṭhānām
Locativeparārthaniṣṭhe parārthaniṣṭhayoḥ parārthaniṣṭheṣu

Compound parārthaniṣṭha -

Adverb -parārthaniṣṭham -parārthaniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria