Declension table of ?parārthacara

Deva

MasculineSingularDualPlural
Nominativeparārthacaraḥ parārthacarau parārthacarāḥ
Vocativeparārthacara parārthacarau parārthacarāḥ
Accusativeparārthacaram parārthacarau parārthacarān
Instrumentalparārthacareṇa parārthacarābhyām parārthacaraiḥ parārthacarebhiḥ
Dativeparārthacarāya parārthacarābhyām parārthacarebhyaḥ
Ablativeparārthacarāt parārthacarābhyām parārthacarebhyaḥ
Genitiveparārthacarasya parārthacarayoḥ parārthacarāṇām
Locativeparārthacare parārthacarayoḥ parārthacareṣu

Compound parārthacara -

Adverb -parārthacaram -parārthacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria