Declension table of ?parāritnā

Deva

FeminineSingularDualPlural
Nominativeparāritnā parāritne parāritnāḥ
Vocativeparāritne parāritne parāritnāḥ
Accusativeparāritnām parāritne parāritnāḥ
Instrumentalparāritnayā parāritnābhyām parāritnābhiḥ
Dativeparāritnāyai parāritnābhyām parāritnābhyaḥ
Ablativeparāritnāyāḥ parāritnābhyām parāritnābhyaḥ
Genitiveparāritnāyāḥ parāritnayoḥ parāritnānām
Locativeparāritnāyām parāritnayoḥ parāritnāsu

Adverb -parāritnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria