Declension table of ?parārahasya

Deva

NeuterSingularDualPlural
Nominativeparārahasyam parārahasye parārahasyāni
Vocativeparārahasya parārahasye parārahasyāni
Accusativeparārahasyam parārahasye parārahasyāni
Instrumentalparārahasyena parārahasyābhyām parārahasyaiḥ
Dativeparārahasyāya parārahasyābhyām parārahasyebhyaḥ
Ablativeparārahasyāt parārahasyābhyām parārahasyebhyaḥ
Genitiveparārahasyasya parārahasyayoḥ parārahasyānām
Locativeparārahasye parārahasyayoḥ parārahasyeṣu

Compound parārahasya -

Adverb -parārahasyam -parārahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria