Declension table of ?parāpūjā

Deva

FeminineSingularDualPlural
Nominativeparāpūjā parāpūje parāpūjāḥ
Vocativeparāpūje parāpūje parāpūjāḥ
Accusativeparāpūjām parāpūje parāpūjāḥ
Instrumentalparāpūjayā parāpūjābhyām parāpūjābhiḥ
Dativeparāpūjāyai parāpūjābhyām parāpūjābhyaḥ
Ablativeparāpūjāyāḥ parāpūjābhyām parāpūjābhyaḥ
Genitiveparāpūjāyāḥ parāpūjayoḥ parāpūjānām
Locativeparāpūjāyām parāpūjayoḥ parāpūjāsu

Adverb -parāpūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria