Declension table of ?parāpraveśikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parāpraveśikā | parāpraveśike | parāpraveśikāḥ |
Vocative | parāpraveśike | parāpraveśike | parāpraveśikāḥ |
Accusative | parāpraveśikām | parāpraveśike | parāpraveśikāḥ |
Instrumental | parāpraveśikayā | parāpraveśikābhyām | parāpraveśikābhiḥ |
Dative | parāpraveśikāyai | parāpraveśikābhyām | parāpraveśikābhyaḥ |
Ablative | parāpraveśikāyāḥ | parāpraveśikābhyām | parāpraveśikābhyaḥ |
Genitive | parāpraveśikāyāḥ | parāpraveśikayoḥ | parāpraveśikānām |
Locative | parāpraveśikāyām | parāpraveśikayoḥ | parāpraveśikāsu |