Declension table of ?parāpavana

Deva

NeuterSingularDualPlural
Nominativeparāpavanam parāpavane parāpavanāni
Vocativeparāpavana parāpavane parāpavanāni
Accusativeparāpavanam parāpavane parāpavanāni
Instrumentalparāpavanena parāpavanābhyām parāpavanaiḥ
Dativeparāpavanāya parāpavanābhyām parāpavanebhyaḥ
Ablativeparāpavanāt parāpavanābhyām parāpavanebhyaḥ
Genitiveparāpavanasya parāpavanayoḥ parāpavanānām
Locativeparāpavane parāpavanayoḥ parāpavaneṣu

Compound parāpavana -

Adverb -parāpavanam -parāpavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria