Declension table of ?parāparajñā

Deva

FeminineSingularDualPlural
Nominativeparāparajñā parāparajñe parāparajñāḥ
Vocativeparāparajñe parāparajñe parāparajñāḥ
Accusativeparāparajñām parāparajñe parāparajñāḥ
Instrumentalparāparajñayā parāparajñābhyām parāparajñābhiḥ
Dativeparāparajñāyai parāparajñābhyām parāparajñābhyaḥ
Ablativeparāparajñāyāḥ parāparajñābhyām parāparajñābhyaḥ
Genitiveparāparajñāyāḥ parāparajñayoḥ parāparajñānām
Locativeparāparajñāyām parāparajñayoḥ parāparajñāsu

Adverb -parāparajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria