Declension table of ?parāparajñāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parāparajñā | parāparajñe | parāparajñāḥ |
Vocative | parāparajñe | parāparajñe | parāparajñāḥ |
Accusative | parāparajñām | parāparajñe | parāparajñāḥ |
Instrumental | parāparajñayā | parāparajñābhyām | parāparajñābhiḥ |
Dative | parāparajñāyai | parāparajñābhyām | parāparajñābhyaḥ |
Ablative | parāparajñāyāḥ | parāparajñābhyām | parāparajñābhyaḥ |
Genitive | parāparajñāyāḥ | parāparajñayoḥ | parāparajñānām |
Locative | parāparajñāyām | parāparajñayoḥ | parāparajñāsu |