Declension table of ?parāparaitṛ

Deva

NeuterSingularDualPlural
Nominativeparāparaitṛ parāparaitṛṇī parāparaitṝṇi
Vocativeparāparaitṛ parāparaitṛṇī parāparaitṝṇi
Accusativeparāparaitṛ parāparaitṛṇī parāparaitṝṇi
Instrumentalparāparaitṛṇā parāparaitṛbhyām parāparaitṛbhiḥ
Dativeparāparaitṛṇe parāparaitṛbhyām parāparaitṛbhyaḥ
Ablativeparāparaitṛṇaḥ parāparaitṛbhyām parāparaitṛbhyaḥ
Genitiveparāparaitṛṇaḥ parāparaitṛṇoḥ parāparaitṝṇām
Locativeparāparaitṛṇi parāparaitṛṇoḥ parāparaitṛṣu

Compound parāparaitṛ -

Adverb -parāparaitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria