Declension table of ?parāparadṛṣṭārthā

Deva

FeminineSingularDualPlural
Nominativeparāparadṛṣṭārthā parāparadṛṣṭārthe parāparadṛṣṭārthāḥ
Vocativeparāparadṛṣṭārthe parāparadṛṣṭārthe parāparadṛṣṭārthāḥ
Accusativeparāparadṛṣṭārthām parāparadṛṣṭārthe parāparadṛṣṭārthāḥ
Instrumentalparāparadṛṣṭārthayā parāparadṛṣṭārthābhyām parāparadṛṣṭārthābhiḥ
Dativeparāparadṛṣṭārthāyai parāparadṛṣṭārthābhyām parāparadṛṣṭārthābhyaḥ
Ablativeparāparadṛṣṭārthāyāḥ parāparadṛṣṭārthābhyām parāparadṛṣṭārthābhyaḥ
Genitiveparāparadṛṣṭārthāyāḥ parāparadṛṣṭārthayoḥ parāparadṛṣṭārthānām
Locativeparāparadṛṣṭārthāyām parāparadṛṣṭārthayoḥ parāparadṛṣṭārthāsu

Adverb -parāparadṛṣṭārtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria