Declension table of ?parāparadṛṣṭārtha

Deva

NeuterSingularDualPlural
Nominativeparāparadṛṣṭārtham parāparadṛṣṭārthe parāparadṛṣṭārthāni
Vocativeparāparadṛṣṭārtha parāparadṛṣṭārthe parāparadṛṣṭārthāni
Accusativeparāparadṛṣṭārtham parāparadṛṣṭārthe parāparadṛṣṭārthāni
Instrumentalparāparadṛṣṭārthena parāparadṛṣṭārthābhyām parāparadṛṣṭārthaiḥ
Dativeparāparadṛṣṭārthāya parāparadṛṣṭārthābhyām parāparadṛṣṭārthebhyaḥ
Ablativeparāparadṛṣṭārthāt parāparadṛṣṭārthābhyām parāparadṛṣṭārthebhyaḥ
Genitiveparāparadṛṣṭārthasya parāparadṛṣṭārthayoḥ parāparadṛṣṭārthānām
Locativeparāparadṛṣṭārthe parāparadṛṣṭārthayoḥ parāparadṛṣṭārtheṣu

Compound parāparadṛṣṭārtha -

Adverb -parāparadṛṣṭārtham -parāparadṛṣṭārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria