Declension table of ?parāparadṛṣṭārtha

Deva

MasculineSingularDualPlural
Nominativeparāparadṛṣṭārthaḥ parāparadṛṣṭārthau parāparadṛṣṭārthāḥ
Vocativeparāparadṛṣṭārtha parāparadṛṣṭārthau parāparadṛṣṭārthāḥ
Accusativeparāparadṛṣṭārtham parāparadṛṣṭārthau parāparadṛṣṭārthān
Instrumentalparāparadṛṣṭārthena parāparadṛṣṭārthābhyām parāparadṛṣṭārthaiḥ parāparadṛṣṭārthebhiḥ
Dativeparāparadṛṣṭārthāya parāparadṛṣṭārthābhyām parāparadṛṣṭārthebhyaḥ
Ablativeparāparadṛṣṭārthāt parāparadṛṣṭārthābhyām parāparadṛṣṭārthebhyaḥ
Genitiveparāparadṛṣṭārthasya parāparadṛṣṭārthayoḥ parāparadṛṣṭārthānām
Locativeparāparadṛṣṭārthe parāparadṛṣṭārthayoḥ parāparadṛṣṭārtheṣu

Compound parāparadṛṣṭārtha -

Adverb -parāparadṛṣṭārtham -parāparadṛṣṭārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria