Declension table of ?parāpātuka

Deva

NeuterSingularDualPlural
Nominativeparāpātukam parāpātuke parāpātukāni
Vocativeparāpātuka parāpātuke parāpātukāni
Accusativeparāpātukam parāpātuke parāpātukāni
Instrumentalparāpātukena parāpātukābhyām parāpātukaiḥ
Dativeparāpātukāya parāpātukābhyām parāpātukebhyaḥ
Ablativeparāpātukāt parāpātukābhyām parāpātukebhyaḥ
Genitiveparāpātukasya parāpātukayoḥ parāpātukānām
Locativeparāpātuke parāpātukayoḥ parāpātukeṣu

Compound parāpātuka -

Adverb -parāpātukam -parāpātukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria