Declension table of ?parāpātinī

Deva

FeminineSingularDualPlural
Nominativeparāpātinī parāpātinyau parāpātinyaḥ
Vocativeparāpātini parāpātinyau parāpātinyaḥ
Accusativeparāpātinīm parāpātinyau parāpātinīḥ
Instrumentalparāpātinyā parāpātinībhyām parāpātinībhiḥ
Dativeparāpātinyai parāpātinībhyām parāpātinībhyaḥ
Ablativeparāpātinyāḥ parāpātinībhyām parāpātinībhyaḥ
Genitiveparāpātinyāḥ parāpātinyoḥ parāpātinīnām
Locativeparāpātinyām parāpātinyoḥ parāpātinīṣu

Compound parāpātini - parāpātinī -

Adverb -parāpātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria