Declension table of ?parāpātin

Deva

NeuterSingularDualPlural
Nominativeparāpāti parāpātinī parāpātīni
Vocativeparāpātin parāpāti parāpātinī parāpātīni
Accusativeparāpāti parāpātinī parāpātīni
Instrumentalparāpātinā parāpātibhyām parāpātibhiḥ
Dativeparāpātine parāpātibhyām parāpātibhyaḥ
Ablativeparāpātinaḥ parāpātibhyām parāpātibhyaḥ
Genitiveparāpātinaḥ parāpātinoḥ parāpātinām
Locativeparāpātini parāpātinoḥ parāpātiṣu

Compound parāpāti -

Adverb -parāpāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria