Declension table of ?parānnabhojinī

Deva

FeminineSingularDualPlural
Nominativeparānnabhojinī parānnabhojinyau parānnabhojinyaḥ
Vocativeparānnabhojini parānnabhojinyau parānnabhojinyaḥ
Accusativeparānnabhojinīm parānnabhojinyau parānnabhojinīḥ
Instrumentalparānnabhojinyā parānnabhojinībhyām parānnabhojinībhiḥ
Dativeparānnabhojinyai parānnabhojinībhyām parānnabhojinībhyaḥ
Ablativeparānnabhojinyāḥ parānnabhojinībhyām parānnabhojinībhyaḥ
Genitiveparānnabhojinyāḥ parānnabhojinyoḥ parānnabhojinīnām
Locativeparānnabhojinyām parānnabhojinyoḥ parānnabhojinīṣu

Compound parānnabhojini - parānnabhojinī -

Adverb -parānnabhojini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria