Declension table of ?parānnabhojinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parānnabhojī | parānnabhojinau | parānnabhojinaḥ |
Vocative | parānnabhojin | parānnabhojinau | parānnabhojinaḥ |
Accusative | parānnabhojinam | parānnabhojinau | parānnabhojinaḥ |
Instrumental | parānnabhojinā | parānnabhojibhyām | parānnabhojibhiḥ |
Dative | parānnabhojine | parānnabhojibhyām | parānnabhojibhyaḥ |
Ablative | parānnabhojinaḥ | parānnabhojibhyām | parānnabhojibhyaḥ |
Genitive | parānnabhojinaḥ | parānnabhojinoḥ | parānnabhojinām |
Locative | parānnabhojini | parānnabhojinoḥ | parānnabhojiṣu |