Declension table of ?parānnabhojin

Deva

MasculineSingularDualPlural
Nominativeparānnabhojī parānnabhojinau parānnabhojinaḥ
Vocativeparānnabhojin parānnabhojinau parānnabhojinaḥ
Accusativeparānnabhojinam parānnabhojinau parānnabhojinaḥ
Instrumentalparānnabhojinā parānnabhojibhyām parānnabhojibhiḥ
Dativeparānnabhojine parānnabhojibhyām parānnabhojibhyaḥ
Ablativeparānnabhojinaḥ parānnabhojibhyām parānnabhojibhyaḥ
Genitiveparānnabhojinaḥ parānnabhojinoḥ parānnabhojinām
Locativeparānnabhojini parānnabhojinoḥ parānnabhojiṣu

Compound parānnabhoji -

Adverb -parānnabhoji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria