Declension table of ?parānīka

Deva

NeuterSingularDualPlural
Nominativeparānīkam parānīke parānīkāni
Vocativeparānīka parānīke parānīkāni
Accusativeparānīkam parānīke parānīkāni
Instrumentalparānīkena parānīkābhyām parānīkaiḥ
Dativeparānīkāya parānīkābhyām parānīkebhyaḥ
Ablativeparānīkāt parānīkābhyām parānīkebhyaḥ
Genitiveparānīkasya parānīkayoḥ parānīkānām
Locativeparānīke parānīkayoḥ parānīkeṣu

Compound parānīka -

Adverb -parānīkam -parānīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria