Declension table of ?parānīkaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parānīkam | parānīke | parānīkāni |
Vocative | parānīka | parānīke | parānīkāni |
Accusative | parānīkam | parānīke | parānīkāni |
Instrumental | parānīkena | parānīkābhyām | parānīkaiḥ |
Dative | parānīkāya | parānīkābhyām | parānīkebhyaḥ |
Ablative | parānīkāt | parānīkābhyām | parānīkebhyaḥ |
Genitive | parānīkasya | parānīkayoḥ | parānīkānām |
Locative | parānīke | parānīkayoḥ | parānīkeṣu |