Declension table of ?parānandapurāṇa

Deva

NeuterSingularDualPlural
Nominativeparānandapurāṇam parānandapurāṇe parānandapurāṇāni
Vocativeparānandapurāṇa parānandapurāṇe parānandapurāṇāni
Accusativeparānandapurāṇam parānandapurāṇe parānandapurāṇāni
Instrumentalparānandapurāṇena parānandapurāṇābhyām parānandapurāṇaiḥ
Dativeparānandapurāṇāya parānandapurāṇābhyām parānandapurāṇebhyaḥ
Ablativeparānandapurāṇāt parānandapurāṇābhyām parānandapurāṇebhyaḥ
Genitiveparānandapurāṇasya parānandapurāṇayoḥ parānandapurāṇānām
Locativeparānandapurāṇe parānandapurāṇayoḥ parānandapurāṇeṣu

Compound parānandapurāṇa -

Adverb -parānandapurāṇam -parānandapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria