Declension table of ?parānanda

Deva

MasculineSingularDualPlural
Nominativeparānandaḥ parānandau parānandāḥ
Vocativeparānanda parānandau parānandāḥ
Accusativeparānandam parānandau parānandān
Instrumentalparānandena parānandābhyām parānandaiḥ parānandebhiḥ
Dativeparānandāya parānandābhyām parānandebhyaḥ
Ablativeparānandāt parānandābhyām parānandebhyaḥ
Genitiveparānandasya parānandayoḥ parānandānām
Locativeparānande parānandayoḥ parānandeṣu

Compound parānanda -

Adverb -parānandam -parānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria