Declension table of ?parāmarśinī

Deva

FeminineSingularDualPlural
Nominativeparāmarśinī parāmarśinyau parāmarśinyaḥ
Vocativeparāmarśini parāmarśinyau parāmarśinyaḥ
Accusativeparāmarśinīm parāmarśinyau parāmarśinīḥ
Instrumentalparāmarśinyā parāmarśinībhyām parāmarśinībhiḥ
Dativeparāmarśinyai parāmarśinībhyām parāmarśinībhyaḥ
Ablativeparāmarśinyāḥ parāmarśinībhyām parāmarśinībhyaḥ
Genitiveparāmarśinyāḥ parāmarśinyoḥ parāmarśinīnām
Locativeparāmarśinyām parāmarśinyoḥ parāmarśinīṣu

Compound parāmarśini - parāmarśinī -

Adverb -parāmarśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria