Declension table of ?parāmarśavādārtha

Deva

MasculineSingularDualPlural
Nominativeparāmarśavādārthaḥ parāmarśavādārthau parāmarśavādārthāḥ
Vocativeparāmarśavādārtha parāmarśavādārthau parāmarśavādārthāḥ
Accusativeparāmarśavādārtham parāmarśavādārthau parāmarśavādārthān
Instrumentalparāmarśavādārthena parāmarśavādārthābhyām parāmarśavādārthaiḥ parāmarśavādārthebhiḥ
Dativeparāmarśavādārthāya parāmarśavādārthābhyām parāmarśavādārthebhyaḥ
Ablativeparāmarśavādārthāt parāmarśavādārthābhyām parāmarśavādārthebhyaḥ
Genitiveparāmarśavādārthasya parāmarśavādārthayoḥ parāmarśavādārthānām
Locativeparāmarśavādārthe parāmarśavādārthayoḥ parāmarśavādārtheṣu

Compound parāmarśavādārtha -

Adverb -parāmarśavādārtham -parāmarśavādārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria