Declension table of ?parāmarśasiddhāntarahasya

Deva

NeuterSingularDualPlural
Nominativeparāmarśasiddhāntarahasyam parāmarśasiddhāntarahasye parāmarśasiddhāntarahasyāni
Vocativeparāmarśasiddhāntarahasya parāmarśasiddhāntarahasye parāmarśasiddhāntarahasyāni
Accusativeparāmarśasiddhāntarahasyam parāmarśasiddhāntarahasye parāmarśasiddhāntarahasyāni
Instrumentalparāmarśasiddhāntarahasyena parāmarśasiddhāntarahasyābhyām parāmarśasiddhāntarahasyaiḥ
Dativeparāmarśasiddhāntarahasyāya parāmarśasiddhāntarahasyābhyām parāmarśasiddhāntarahasyebhyaḥ
Ablativeparāmarśasiddhāntarahasyāt parāmarśasiddhāntarahasyābhyām parāmarśasiddhāntarahasyebhyaḥ
Genitiveparāmarśasiddhāntarahasyasya parāmarśasiddhāntarahasyayoḥ parāmarśasiddhāntarahasyānām
Locativeparāmarśasiddhāntarahasye parāmarśasiddhāntarahasyayoḥ parāmarśasiddhāntarahasyeṣu

Compound parāmarśasiddhāntarahasya -

Adverb -parāmarśasiddhāntarahasyam -parāmarśasiddhāntarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria