Declension table of ?parāmarśarahasya

Deva

NeuterSingularDualPlural
Nominativeparāmarśarahasyam parāmarśarahasye parāmarśarahasyāni
Vocativeparāmarśarahasya parāmarśarahasye parāmarśarahasyāni
Accusativeparāmarśarahasyam parāmarśarahasye parāmarśarahasyāni
Instrumentalparāmarśarahasyena parāmarśarahasyābhyām parāmarśarahasyaiḥ
Dativeparāmarśarahasyāya parāmarśarahasyābhyām parāmarśarahasyebhyaḥ
Ablativeparāmarśarahasyāt parāmarśarahasyābhyām parāmarśarahasyebhyaḥ
Genitiveparāmarśarahasyasya parāmarśarahasyayoḥ parāmarśarahasyānām
Locativeparāmarśarahasye parāmarśarahasyayoḥ parāmarśarahasyeṣu

Compound parāmarśarahasya -

Adverb -parāmarśarahasyam -parāmarśarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria