Declension table of ?parāmarśapūrvapakṣarahasya

Deva

NeuterSingularDualPlural
Nominativeparāmarśapūrvapakṣarahasyam parāmarśapūrvapakṣarahasye parāmarśapūrvapakṣarahasyāni
Vocativeparāmarśapūrvapakṣarahasya parāmarśapūrvapakṣarahasye parāmarśapūrvapakṣarahasyāni
Accusativeparāmarśapūrvapakṣarahasyam parāmarśapūrvapakṣarahasye parāmarśapūrvapakṣarahasyāni
Instrumentalparāmarśapūrvapakṣarahasyena parāmarśapūrvapakṣarahasyābhyām parāmarśapūrvapakṣarahasyaiḥ
Dativeparāmarśapūrvapakṣarahasyāya parāmarśapūrvapakṣarahasyābhyām parāmarśapūrvapakṣarahasyebhyaḥ
Ablativeparāmarśapūrvapakṣarahasyāt parāmarśapūrvapakṣarahasyābhyām parāmarśapūrvapakṣarahasyebhyaḥ
Genitiveparāmarśapūrvapakṣarahasyasya parāmarśapūrvapakṣarahasyayoḥ parāmarśapūrvapakṣarahasyānām
Locativeparāmarśapūrvapakṣarahasye parāmarśapūrvapakṣarahasyayoḥ parāmarśapūrvapakṣarahasyeṣu

Compound parāmarśapūrvapakṣarahasya -

Adverb -parāmarśapūrvapakṣarahasyam -parāmarśapūrvapakṣarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria