Declension table of ?parāmarśapūrvapakṣagranthadīdhitiṭīkā

Deva

FeminineSingularDualPlural
Nominativeparāmarśapūrvapakṣagranthadīdhitiṭīkā parāmarśapūrvapakṣagranthadīdhitiṭīke parāmarśapūrvapakṣagranthadīdhitiṭīkāḥ
Vocativeparāmarśapūrvapakṣagranthadīdhitiṭīke parāmarśapūrvapakṣagranthadīdhitiṭīke parāmarśapūrvapakṣagranthadīdhitiṭīkāḥ
Accusativeparāmarśapūrvapakṣagranthadīdhitiṭīkām parāmarśapūrvapakṣagranthadīdhitiṭīke parāmarśapūrvapakṣagranthadīdhitiṭīkāḥ
Instrumentalparāmarśapūrvapakṣagranthadīdhitiṭīkayā parāmarśapūrvapakṣagranthadīdhitiṭīkābhyām parāmarśapūrvapakṣagranthadīdhitiṭīkābhiḥ
Dativeparāmarśapūrvapakṣagranthadīdhitiṭīkāyai parāmarśapūrvapakṣagranthadīdhitiṭīkābhyām parāmarśapūrvapakṣagranthadīdhitiṭīkābhyaḥ
Ablativeparāmarśapūrvapakṣagranthadīdhitiṭīkāyāḥ parāmarśapūrvapakṣagranthadīdhitiṭīkābhyām parāmarśapūrvapakṣagranthadīdhitiṭīkābhyaḥ
Genitiveparāmarśapūrvapakṣagranthadīdhitiṭīkāyāḥ parāmarśapūrvapakṣagranthadīdhitiṭīkayoḥ parāmarśapūrvapakṣagranthadīdhitiṭīkānām
Locativeparāmarśapūrvapakṣagranthadīdhitiṭīkāyām parāmarśapūrvapakṣagranthadīdhitiṭīkayoḥ parāmarśapūrvapakṣagranthadīdhitiṭīkāsu

Adverb -parāmarśapūrvapakṣagranthadīdhitiṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria