Declension table of ?parāmarśahetutāvicāra

Deva

MasculineSingularDualPlural
Nominativeparāmarśahetutāvicāraḥ parāmarśahetutāvicārau parāmarśahetutāvicārāḥ
Vocativeparāmarśahetutāvicāra parāmarśahetutāvicārau parāmarśahetutāvicārāḥ
Accusativeparāmarśahetutāvicāram parāmarśahetutāvicārau parāmarśahetutāvicārān
Instrumentalparāmarśahetutāvicāreṇa parāmarśahetutāvicārābhyām parāmarśahetutāvicāraiḥ parāmarśahetutāvicārebhiḥ
Dativeparāmarśahetutāvicārāya parāmarśahetutāvicārābhyām parāmarśahetutāvicārebhyaḥ
Ablativeparāmarśahetutāvicārāt parāmarśahetutāvicārābhyām parāmarśahetutāvicārebhyaḥ
Genitiveparāmarśahetutāvicārasya parāmarśahetutāvicārayoḥ parāmarśahetutāvicārāṇām
Locativeparāmarśahetutāvicāre parāmarśahetutāvicārayoḥ parāmarśahetutāvicāreṣu

Compound parāmarśahetutāvicāra -

Adverb -parāmarśahetutāvicāram -parāmarśahetutāvicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria