Declension table of ?parāmarśagrantharahasya

Deva

NeuterSingularDualPlural
Nominativeparāmarśagrantharahasyam parāmarśagrantharahasye parāmarśagrantharahasyāni
Vocativeparāmarśagrantharahasya parāmarśagrantharahasye parāmarśagrantharahasyāni
Accusativeparāmarśagrantharahasyam parāmarśagrantharahasye parāmarśagrantharahasyāni
Instrumentalparāmarśagrantharahasyena parāmarśagrantharahasyābhyām parāmarśagrantharahasyaiḥ
Dativeparāmarśagrantharahasyāya parāmarśagrantharahasyābhyām parāmarśagrantharahasyebhyaḥ
Ablativeparāmarśagrantharahasyāt parāmarśagrantharahasyābhyām parāmarśagrantharahasyebhyaḥ
Genitiveparāmarśagrantharahasyasya parāmarśagrantharahasyayoḥ parāmarśagrantharahasyānām
Locativeparāmarśagrantharahasye parāmarśagrantharahasyayoḥ parāmarśagrantharahasyeṣu

Compound parāmarśagrantharahasya -

Adverb -parāmarśagrantharahasyam -parāmarśagrantharahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria