Declension table of ?parāmarśaṭippanī

Deva

FeminineSingularDualPlural
Nominativeparāmarśaṭippanī parāmarśaṭippanyau parāmarśaṭippanyaḥ
Vocativeparāmarśaṭippani parāmarśaṭippanyau parāmarśaṭippanyaḥ
Accusativeparāmarśaṭippanīm parāmarśaṭippanyau parāmarśaṭippanīḥ
Instrumentalparāmarśaṭippanyā parāmarśaṭippanībhyām parāmarśaṭippanībhiḥ
Dativeparāmarśaṭippanyai parāmarśaṭippanībhyām parāmarśaṭippanībhyaḥ
Ablativeparāmarśaṭippanyāḥ parāmarśaṭippanībhyām parāmarśaṭippanībhyaḥ
Genitiveparāmarśaṭippanyāḥ parāmarśaṭippanyoḥ parāmarśaṭippanīnām
Locativeparāmarśaṭippanyām parāmarśaṭippanyoḥ parāmarśaṭippanīṣu

Compound parāmarśaṭippani - parāmarśaṭippanī -

Adverb -parāmarśaṭippani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria