Declension table of ?parāmṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parāmṛtam | parāmṛte | parāmṛtāni |
Vocative | parāmṛta | parāmṛte | parāmṛtāni |
Accusative | parāmṛtam | parāmṛte | parāmṛtāni |
Instrumental | parāmṛtena | parāmṛtābhyām | parāmṛtaiḥ |
Dative | parāmṛtāya | parāmṛtābhyām | parāmṛtebhyaḥ |
Ablative | parāmṛtāt | parāmṛtābhyām | parāmṛtebhyaḥ |
Genitive | parāmṛtasya | parāmṛtayoḥ | parāmṛtānām |
Locative | parāmṛte | parāmṛtayoḥ | parāmṛteṣu |