Declension table of parāmṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeparāmṛṣṭam parāmṛṣṭe parāmṛṣṭāni
Vocativeparāmṛṣṭa parāmṛṣṭe parāmṛṣṭāni
Accusativeparāmṛṣṭam parāmṛṣṭe parāmṛṣṭāni
Instrumentalparāmṛṣṭena parāmṛṣṭābhyām parāmṛṣṭaiḥ
Dativeparāmṛṣṭāya parāmṛṣṭābhyām parāmṛṣṭebhyaḥ
Ablativeparāmṛṣṭāt parāmṛṣṭābhyām parāmṛṣṭebhyaḥ
Genitiveparāmṛṣṭasya parāmṛṣṭayoḥ parāmṛṣṭānām
Locativeparāmṛṣṭe parāmṛṣṭayoḥ parāmṛṣṭeṣu

Compound parāmṛṣṭa -

Adverb -parāmṛṣṭam -parāmṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria