Declension table of parāmṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeparāmṛṣṭaḥ parāmṛṣṭau parāmṛṣṭāḥ
Vocativeparāmṛṣṭa parāmṛṣṭau parāmṛṣṭāḥ
Accusativeparāmṛṣṭam parāmṛṣṭau parāmṛṣṭān
Instrumentalparāmṛṣṭena parāmṛṣṭābhyām parāmṛṣṭaiḥ parāmṛṣṭebhiḥ
Dativeparāmṛṣṭāya parāmṛṣṭābhyām parāmṛṣṭebhyaḥ
Ablativeparāmṛṣṭāt parāmṛṣṭābhyām parāmṛṣṭebhyaḥ
Genitiveparāmṛṣṭasya parāmṛṣṭayoḥ parāmṛṣṭānām
Locativeparāmṛṣṭe parāmṛṣṭayoḥ parāmṛṣṭeṣu

Compound parāmṛṣṭa -

Adverb -parāmṛṣṭam -parāmṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria