Declension table of ?parākramavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parākramavat | parākramavantī parākramavatī | parākramavanti |
Vocative | parākramavat | parākramavantī parākramavatī | parākramavanti |
Accusative | parākramavat | parākramavantī parākramavatī | parākramavanti |
Instrumental | parākramavatā | parākramavadbhyām | parākramavadbhiḥ |
Dative | parākramavate | parākramavadbhyām | parākramavadbhyaḥ |
Ablative | parākramavataḥ | parākramavadbhyām | parākramavadbhyaḥ |
Genitive | parākramavataḥ | parākramavatoḥ | parākramavatām |
Locative | parākramavati | parākramavatoḥ | parākramavatsu |