Declension table of ?parākramavat

Deva

NeuterSingularDualPlural
Nominativeparākramavat parākramavantī parākramavatī parākramavanti
Vocativeparākramavat parākramavantī parākramavatī parākramavanti
Accusativeparākramavat parākramavantī parākramavatī parākramavanti
Instrumentalparākramavatā parākramavadbhyām parākramavadbhiḥ
Dativeparākramavate parākramavadbhyām parākramavadbhyaḥ
Ablativeparākramavataḥ parākramavadbhyām parākramavadbhyaḥ
Genitiveparākramavataḥ parākramavatoḥ parākramavatām
Locativeparākramavati parākramavatoḥ parākramavatsu

Adverb -parākramavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria