Declension table of ?parākpuṣpī

Deva

FeminineSingularDualPlural
Nominativeparākpuṣpī parākpuṣpyau parākpuṣpyaḥ
Vocativeparākpuṣpi parākpuṣpyau parākpuṣpyaḥ
Accusativeparākpuṣpīm parākpuṣpyau parākpuṣpīḥ
Instrumentalparākpuṣpyā parākpuṣpībhyām parākpuṣpībhiḥ
Dativeparākpuṣpyai parākpuṣpībhyām parākpuṣpībhyaḥ
Ablativeparākpuṣpyāḥ parākpuṣpībhyām parākpuṣpībhyaḥ
Genitiveparākpuṣpyāḥ parākpuṣpyoḥ parākpuṣpīṇām
Locativeparākpuṣpyām parākpuṣpyoḥ parākpuṣpīṣu

Compound parākpuṣpi - parākpuṣpī -

Adverb -parākpuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria