Declension table of ?parākāśa

Deva

MasculineSingularDualPlural
Nominativeparākāśaḥ parākāśau parākāśāḥ
Vocativeparākāśa parākāśau parākāśāḥ
Accusativeparākāśam parākāśau parākāśān
Instrumentalparākāśena parākāśābhyām parākāśaiḥ parākāśebhiḥ
Dativeparākāśāya parākāśābhyām parākāśebhyaḥ
Ablativeparākāśāt parākāśābhyām parākāśebhyaḥ
Genitiveparākāśasya parākāśayoḥ parākāśānām
Locativeparākāśe parākāśayoḥ parākāśeṣu

Compound parākāśa -

Adverb -parākāśam -parākāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria