Declension table of ?parāka

Deva

MasculineSingularDualPlural
Nominativeparākaḥ parākau parākāḥ
Vocativeparāka parākau parākāḥ
Accusativeparākam parākau parākān
Instrumentalparākeṇa parākābhyām parākaiḥ parākebhiḥ
Dativeparākāya parākābhyām parākebhyaḥ
Ablativeparākāt parākābhyām parākebhyaḥ
Genitiveparākasya parākayoḥ parākāṇām
Locativeparāke parākayoḥ parākeṣu

Compound parāka -

Adverb -parākam -parākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria