Declension table of ?parākṣiptamanas

Deva

MasculineSingularDualPlural
Nominativeparākṣiptamanāḥ parākṣiptamanasau parākṣiptamanasaḥ
Vocativeparākṣiptamanaḥ parākṣiptamanasau parākṣiptamanasaḥ
Accusativeparākṣiptamanasam parākṣiptamanasau parākṣiptamanasaḥ
Instrumentalparākṣiptamanasā parākṣiptamanobhyām parākṣiptamanobhiḥ
Dativeparākṣiptamanase parākṣiptamanobhyām parākṣiptamanobhyaḥ
Ablativeparākṣiptamanasaḥ parākṣiptamanobhyām parākṣiptamanobhyaḥ
Genitiveparākṣiptamanasaḥ parākṣiptamanasoḥ parākṣiptamanasām
Locativeparākṣiptamanasi parākṣiptamanasoḥ parākṣiptamanaḥsu

Compound parākṣiptamanas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria