Declension table of ?parākṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeparākṛṣṭā parākṛṣṭe parākṛṣṭāḥ
Vocativeparākṛṣṭe parākṛṣṭe parākṛṣṭāḥ
Accusativeparākṛṣṭām parākṛṣṭe parākṛṣṭāḥ
Instrumentalparākṛṣṭayā parākṛṣṭābhyām parākṛṣṭābhiḥ
Dativeparākṛṣṭāyai parākṛṣṭābhyām parākṛṣṭābhyaḥ
Ablativeparākṛṣṭāyāḥ parākṛṣṭābhyām parākṛṣṭābhyaḥ
Genitiveparākṛṣṭāyāḥ parākṛṣṭayoḥ parākṛṣṭānām
Locativeparākṛṣṭāyām parākṛṣṭayoḥ parākṛṣṭāsu

Adverb -parākṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria