Declension table of ?parākṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeparākṛṣṭam parākṛṣṭe parākṛṣṭāni
Vocativeparākṛṣṭa parākṛṣṭe parākṛṣṭāni
Accusativeparākṛṣṭam parākṛṣṭe parākṛṣṭāni
Instrumentalparākṛṣṭena parākṛṣṭābhyām parākṛṣṭaiḥ
Dativeparākṛṣṭāya parākṛṣṭābhyām parākṛṣṭebhyaḥ
Ablativeparākṛṣṭāt parākṛṣṭābhyām parākṛṣṭebhyaḥ
Genitiveparākṛṣṭasya parākṛṣṭayoḥ parākṛṣṭānām
Locativeparākṛṣṭe parākṛṣṭayoḥ parākṛṣṭeṣu

Compound parākṛṣṭa -

Adverb -parākṛṣṭam -parākṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria