Declension table of ?parākṛṣṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parākṛṣṭaḥ | parākṛṣṭau | parākṛṣṭāḥ |
Vocative | parākṛṣṭa | parākṛṣṭau | parākṛṣṭāḥ |
Accusative | parākṛṣṭam | parākṛṣṭau | parākṛṣṭān |
Instrumental | parākṛṣṭena | parākṛṣṭābhyām | parākṛṣṭaiḥ parākṛṣṭebhiḥ |
Dative | parākṛṣṭāya | parākṛṣṭābhyām | parākṛṣṭebhyaḥ |
Ablative | parākṛṣṭāt | parākṛṣṭābhyām | parākṛṣṭebhyaḥ |
Genitive | parākṛṣṭasya | parākṛṣṭayoḥ | parākṛṣṭānām |
Locative | parākṛṣṭe | parākṛṣṭayoḥ | parākṛṣṭeṣu |