Declension table of ?parājiṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativeparājiṣṇu_ā parājiṣṇu_e parājiṣṇu_āḥ
Vocativeparājiṣṇu_e parājiṣṇu_e parājiṣṇu_āḥ
Accusativeparājiṣṇu_ām parājiṣṇu_e parājiṣṇu_āḥ
Instrumentalparājiṣṇu_ayā parājiṣṇu_ābhyām parājiṣṇu_ābhiḥ
Dativeparājiṣṇu_āyai parājiṣṇu_ābhyām parājiṣṇu_ābhyaḥ
Ablativeparājiṣṇu_āyāḥ parājiṣṇu_ābhyām parājiṣṇu_ābhyaḥ
Genitiveparājiṣṇu_āyāḥ parājiṣṇu_ayoḥ parājiṣṇu_ānām
Locativeparājiṣṇu_āyām parājiṣṇu_ayoḥ parājiṣṇu_āsu

Adverb -parājiṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria