Declension table of ?parāhatā

Deva

FeminineSingularDualPlural
Nominativeparāhatā parāhate parāhatāḥ
Vocativeparāhate parāhate parāhatāḥ
Accusativeparāhatām parāhate parāhatāḥ
Instrumentalparāhatayā parāhatābhyām parāhatābhiḥ
Dativeparāhatāyai parāhatābhyām parāhatābhyaḥ
Ablativeparāhatāyāḥ parāhatābhyām parāhatābhyaḥ
Genitiveparāhatāyāḥ parāhatayoḥ parāhatānām
Locativeparāhatāyām parāhatayoḥ parāhatāsu

Adverb -parāhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria