Declension table of ?parāhṛta

Deva

MasculineSingularDualPlural
Nominativeparāhṛtaḥ parāhṛtau parāhṛtāḥ
Vocativeparāhṛta parāhṛtau parāhṛtāḥ
Accusativeparāhṛtam parāhṛtau parāhṛtān
Instrumentalparāhṛtena parāhṛtābhyām parāhṛtaiḥ parāhṛtebhiḥ
Dativeparāhṛtāya parāhṛtābhyām parāhṛtebhyaḥ
Ablativeparāhṛtāt parāhṛtābhyām parāhṛtebhyaḥ
Genitiveparāhṛtasya parāhṛtayoḥ parāhṛtānām
Locativeparāhṛte parāhṛtayoḥ parāhṛteṣu

Compound parāhṛta -

Adverb -parāhṛtam -parāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria