Declension table of ?parāgvasu

Deva

NeuterSingularDualPlural
Nominativeparāgvasu parāgvasunī parāgvasūni
Vocativeparāgvasu parāgvasunī parāgvasūni
Accusativeparāgvasu parāgvasunī parāgvasūni
Instrumentalparāgvasunā parāgvasubhyām parāgvasubhiḥ
Dativeparāgvasune parāgvasubhyām parāgvasubhyaḥ
Ablativeparāgvasunaḥ parāgvasubhyām parāgvasubhyaḥ
Genitiveparāgvasunaḥ parāgvasunoḥ parāgvasūnām
Locativeparāgvasuni parāgvasunoḥ parāgvasuṣu

Compound parāgvasu -

Adverb -parāgvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria