Declension table of ?parāgdṛśā

Deva

FeminineSingularDualPlural
Nominativeparāgdṛśā parāgdṛśe parāgdṛśāḥ
Vocativeparāgdṛśe parāgdṛśe parāgdṛśāḥ
Accusativeparāgdṛśām parāgdṛśe parāgdṛśāḥ
Instrumentalparāgdṛśayā parāgdṛśābhyām parāgdṛśābhiḥ
Dativeparāgdṛśāyai parāgdṛśābhyām parāgdṛśābhyaḥ
Ablativeparāgdṛśāyāḥ parāgdṛśābhyām parāgdṛśābhyaḥ
Genitiveparāgdṛśāyāḥ parāgdṛśayoḥ parāgdṛśānām
Locativeparāgdṛśāyām parāgdṛśayoḥ parāgdṛśāsu

Adverb -parāgdṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria