Declension table of ?parāgdṛś

Deva

MasculineSingularDualPlural
Nominativeparāgdṛk parāgdṛśau parāgdṛśaḥ
Vocativeparāgdṛk parāgdṛśau parāgdṛśaḥ
Accusativeparāgdṛśam parāgdṛśau parāgdṛśaḥ
Instrumentalparāgdṛśā parāgdṛgbhyām parāgdṛgbhiḥ
Dativeparāgdṛśe parāgdṛgbhyām parāgdṛgbhyaḥ
Ablativeparāgdṛśaḥ parāgdṛgbhyām parāgdṛgbhyaḥ
Genitiveparāgdṛśaḥ parāgdṛśoḥ parāgdṛśām
Locativeparāgdṛśi parāgdṛśoḥ parāgdṛkṣu

Compound parāgdṛk -

Adverb -parāgdṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria