Declension table of ?parāgama

Deva

MasculineSingularDualPlural
Nominativeparāgamaḥ parāgamau parāgamāḥ
Vocativeparāgama parāgamau parāgamāḥ
Accusativeparāgamam parāgamau parāgamān
Instrumentalparāgameṇa parāgamābhyām parāgamaiḥ parāgamebhiḥ
Dativeparāgamāya parāgamābhyām parāgamebhyaḥ
Ablativeparāgamāt parāgamābhyām parāgamebhyaḥ
Genitiveparāgamasya parāgamayoḥ parāgamāṇām
Locativeparāgame parāgamayoḥ parāgameṣu

Compound parāgama -

Adverb -parāgamam -parāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria