Declension table of ?parāgagiṇī

Deva

FeminineSingularDualPlural
Nominativeparāgagiṇī parāgagiṇyau parāgagiṇyaḥ
Vocativeparāgagiṇi parāgagiṇyau parāgagiṇyaḥ
Accusativeparāgagiṇīm parāgagiṇyau parāgagiṇīḥ
Instrumentalparāgagiṇyā parāgagiṇībhyām parāgagiṇībhiḥ
Dativeparāgagiṇyai parāgagiṇībhyām parāgagiṇībhyaḥ
Ablativeparāgagiṇyāḥ parāgagiṇībhyām parāgagiṇībhyaḥ
Genitiveparāgagiṇyāḥ parāgagiṇyoḥ parāgagiṇīnām
Locativeparāgagiṇyām parāgagiṇyoḥ parāgagiṇīṣu

Compound parāgagiṇi - parāgagiṇī -

Adverb -parāgagiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria