Declension table of ?parāṅmukhatā

Deva

FeminineSingularDualPlural
Nominativeparāṅmukhatā parāṅmukhate parāṅmukhatāḥ
Vocativeparāṅmukhate parāṅmukhate parāṅmukhatāḥ
Accusativeparāṅmukhatām parāṅmukhate parāṅmukhatāḥ
Instrumentalparāṅmukhatayā parāṅmukhatābhyām parāṅmukhatābhiḥ
Dativeparāṅmukhatāyai parāṅmukhatābhyām parāṅmukhatābhyaḥ
Ablativeparāṅmukhatāyāḥ parāṅmukhatābhyām parāṅmukhatābhyaḥ
Genitiveparāṅmukhatāyāḥ parāṅmukhatayoḥ parāṅmukhatānām
Locativeparāṅmukhatāyām parāṅmukhatayoḥ parāṅmukhatāsu

Adverb -parāṅmukhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria