Declension table of ?parāṅmukhabhūtā

Deva

FeminineSingularDualPlural
Nominativeparāṅmukhabhūtā parāṅmukhabhūte parāṅmukhabhūtāḥ
Vocativeparāṅmukhabhūte parāṅmukhabhūte parāṅmukhabhūtāḥ
Accusativeparāṅmukhabhūtām parāṅmukhabhūte parāṅmukhabhūtāḥ
Instrumentalparāṅmukhabhūtayā parāṅmukhabhūtābhyām parāṅmukhabhūtābhiḥ
Dativeparāṅmukhabhūtāyai parāṅmukhabhūtābhyām parāṅmukhabhūtābhyaḥ
Ablativeparāṅmukhabhūtāyāḥ parāṅmukhabhūtābhyām parāṅmukhabhūtābhyaḥ
Genitiveparāṅmukhabhūtāyāḥ parāṅmukhabhūtayoḥ parāṅmukhabhūtānām
Locativeparāṅmukhabhūtāyām parāṅmukhabhūtayoḥ parāṅmukhabhūtāsu

Adverb -parāṅmukhabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria